A 342-26 Śivarātrivratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 342/26
Title: Śivarātrivratakathā
Dimensions: 28.5 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1749
Acc No.: NAK 1/1183
Remarks: as Śivapurāṇa; A 1029/45


Reel No. A 342-26 Inventory No. 66637

Reel No. A 342/26

Title Śivarātrivratakathā

Remarks assigned to the Śivapurāṇa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete but damaged at margins

Size 28.5 x 11.5 cm

Folios 3

Foliation figures in the right margin of the verso

Scribe Mānasiṃha

Date of Copying ŚS 1749 āśvinakṛṣṇādaśamī ravivāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1183

Used for edition No

Manuscript Features:

Excerpts

Beginning

śrīśivāya namaḥ ||

kailāśe ca mahāsthāne gaurī pṛcchati śaṃkaram |

kathayasva mahādeva prasādena maheśvara || …

vratam ekaṃ samācakṣva vicāryya parameśvara |

labhyase tvaṃ yadā deva tuṣṭo bhavasi keśavaḥ ||

mahādeva uvāca ||

śivarātrivrataṃ bhadre kuru tvaṃ hi prayatnataḥ | 

tavāgre kathitaṃ devi tvaṃ bhaktāsi priyāsi me | (fol. 1r)

End

phalam etan mahādevi śivarātrivratena ca | 

yo ʼdhunā kurute martyaḥ so pi yāti parā gatim |

lakṣmīgodhanaputrāya vijñānaṃ ca yaśaḥ sukham | 

mahādevaprasādena labhate nātra saṃśayaḥ || || ❁ || (fol. 3v)

Colophon

iti śrīśivapurāṇe pārvatīmaheśvarasaṃvāde śivarātrivratakathā samāptā || ❁ || 

samvat 1749 āśvinakṛṣṇāpakṣe daśamyāṃ tithau ravivāsare mānasiṃgheṇa pustakam idam alekhi (fol. 3v)

Microfilm Details

Reel No. A 342/26

Date of Filming 07-05-72

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks =A 1029/45

Catalogued by DA

Date 23-12-02

Bibliography