A 342-26 Śivarātrivratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 342/26
Title: Śivarātrivratakathā
Dimensions: 28.5 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1749
Acc No.: NAK 1/1183
Remarks: as Śivapurāṇa; A 1029/45
Reel No. A 342-26 Inventory No. 66637
Reel No. A 342/26
Title Śivarātrivratakathā
Remarks assigned to the Śivapurāṇa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Nagari
Material paper
State complete but damaged at margins
Size 28.5 x 11.5 cm
Folios 3
Foliation figures in the right margin of the verso
Scribe Mānasiṃha
Date of Copying ŚS 1749 āśvinakṛṣṇādaśamī ravivāra
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-1183
Used for edition No
Manuscript Features:
Excerpts
Beginning
śrīśivāya namaḥ ||
kailāśe ca mahāsthāne gaurī pṛcchati śaṃkaram |
kathayasva mahādeva prasādena maheśvara || …
vratam ekaṃ samācakṣva vicāryya parameśvara |
labhyase tvaṃ yadā deva tuṣṭo bhavasi keśavaḥ ||
mahādeva uvāca ||
śivarātrivrataṃ bhadre kuru tvaṃ hi prayatnataḥ |
tavāgre kathitaṃ devi tvaṃ bhaktāsi priyāsi me | (fol. 1r)
End
phalam etan mahādevi śivarātrivratena ca |
yo ʼdhunā kurute martyaḥ so pi yāti parā gatim |
lakṣmīgodhanaputrāya vijñānaṃ ca yaśaḥ sukham |
mahādevaprasādena labhate nātra saṃśayaḥ || || ❁ || (fol. 3v)
Colophon
iti śrīśivapurāṇe pārvatīmaheśvarasaṃvāde śivarātrivratakathā samāptā || ❁ ||
samvat 1749 āśvinakṛṣṇāpakṣe daśamyāṃ tithau ravivāsare mānasiṃgheṇa pustakam idam alekhi (fol. 3v)
Microfilm Details
Reel No. A 342/26
Date of Filming 07-05-72
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks =A 1029/45
Catalogued by DA
Date 23-12-02
Bibliography